2024-03-04

(उकौ॰)

चैत्रः-01-24 ,वृश्चिकः-ज्येष्ठा🌛🌌 , कुम्भः-शतभिषक्-11-21🌞🌌 , तपस्यः-12-15🌞🪐 , सोमः

  • Indian civil date: 1945-12-14, Islamic: 1445-08-23 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►08:49; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►16:20; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►12:17; पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वज्रम्►16:03; सिद्धिः►
  • २|🌛-🌞|करणम् — कौलवम्►08:49; तैतिलम्►20:33; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.20° → -5.13°), शनिः (3.66° → 4.54°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-57.90° → -57.07°), शुक्रः (23.68° → 23.44°), मङ्गलः (28.67° → 28.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:37-12:31🌞-18:25🌇
चन्द्रः ⬇12:32 ⬆01:48*
शनिः ⬇18:08 ⬆06:21*
गुरुः ⬆09:53 ⬇22:20
मङ्गलः ⬇16:25 ⬆04:55*
शुक्रः ⬇16:47 ⬆05:15*
बुधः ⬆06:51 ⬇18:44
राहुः ⬆08:28 ⬇20:39
केतुः ⬇08:28 ⬆20:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:05; साङ्गवः—09:34-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:24; प्रातः-मु॰2—07:24-08:11; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:48; मध्यरात्रिः—23:17-01:44

  • राहुकालः—08:05-09:34; यमघण्टः—11:02-12:31; गुलिककालः—13:59-15:28

  • शूलम्—प्राची (►09:46); परिहारः–दधि