2024-03-05

(उकौ॰)

चैत्रः-01-25 ,धनुः-मूला🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-22🌞🌌 , तपस्यः-12-16🌞🪐 , मङ्गलः

  • Indian civil date: 1945-12-15, Islamic: 1445-08-24 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►08:04; कृष्ण-दशमी►30:31!; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मूला►15:58; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सिद्धिः►14:05; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरजा►08:04; वणिजा►19:23; भद्रा►30:31!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.13° → -6.06°), शनिः (4.54° → 5.42°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (28.89° → 29.12°), शुक्रः (23.44° → 23.21°), गुरुः (-57.07° → -56.25°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:36-12:31🌞-18:25🌇
चन्द्रः ⬇13:29 ⬆02:45*
शनिः ⬇18:05 ⬆06:17*
गुरुः ⬆09:49 ⬇22:17
मङ्गलः ⬇16:25 ⬆04:54*
शुक्रः ⬇16:49 ⬆05:16*
बुधः ⬆06:53 ⬇18:48
राहुः ⬆08:24 ⬇20:35
केतुः ⬇08:24 ⬆20:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:05; साङ्गवः—09:33-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:23; प्रातः-मु॰2—07:23-08:11; साङ्गवः-मु॰2—09:45-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:47; मध्यरात्रिः—23:17-01:43

  • राहुकालः—15:28-16:57; यमघण्टः—09:33-11:02; गुलिककालः—12:31-13:59

  • शूलम्—उदीची (►11:20); परिहारः–क्षीरम्