2024-03-06

(उकौ॰)

चैत्रः-01-26 ,धनुः-पूर्वाषाढा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-23🌞🌌 , तपस्यः-12-17🌞🪐 , बुधः

  • Indian civil date: 1945-12-16, Islamic: 1445-08-25 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►28:14!; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►14:50; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — व्यतीपातः►11:30; वरीयान्►
  • २|🌛-🌞|करणम् — बवम्►17:27; बालवम्►28:14!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.06° → -7.00°), शनिः (5.42° → 6.30°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (29.12° → 29.34°), गुरुः (-56.25° → -55.43°), शुक्रः (23.21° → 22.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:36-12:30🌞-18:25🌇
चन्द्रः ⬇14:29 ⬆03:41*
शनिः ⬇18:01 ⬆06:14*
गुरुः ⬆09:46 ⬇22:14
मङ्गलः ⬇16:24 ⬆04:53*
शुक्रः ⬇16:50 ⬆05:16*
बुधः ⬆06:56 ⬇18:52
राहुः ⬆08:20 ⬇20:30
केतुः ⬇08:20 ⬆20:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:04; साङ्गवः—09:33-11:02; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:23; प्रातः-मु॰2—07:23-08:10; साङ्गवः-मु॰2—09:45-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:47; मध्यरात्रिः—23:17-01:43

  • राहुकालः—12:30-13:59; यमघण्टः—08:04-09:33; गुलिककालः—11:02-12:30

  • शूलम्—उदीची (►12:54); परिहारः–क्षीरम्