2024-03-07

(उकौ॰)

चैत्रः-01-27 ,मकरः-उत्तराषाढा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-24🌞🌌 , तपस्यः-12-18🌞🪐 , गुरुः

  • Indian civil date: 1945-12-17, Islamic: 1445-08-26 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:20!; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►13:01; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वरीयान्►08:21; परिघः►28:43!; शिवः►
  • २|🌛-🌞|करणम् — कौलवम्►14:51; तैतिलम्►25:20!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शनिः (6.30° → 7.18°), बुधः (-7.00° → -7.94°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (29.34° → 29.57°), गुरुः (-55.43° → -54.61°), शुक्रः (22.97° → 22.73°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►10:33; कुम्भः►. बुध — कुम्भः►09:27; मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:35-12:30🌞-18:25🌇
चन्द्रः ⬇15:31 ⬆04:35*
शनिः ⬇17:58 ⬆06:10*
गुरुः ⬆09:43 ⬇22:11
मङ्गलः ⬇16:23 ⬆04:52*
शुक्रः ⬇16:51 ⬆05:17*
बुधः ⬆06:58 ⬇18:56
राहुः ⬆08:16 ⬇20:26
केतुः ⬇08:16 ⬆20:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:04; साङ्गवः—09:33-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:22; प्रातः-मु॰2—07:22-08:10; साङ्गवः-मु॰2—09:44-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:46; मध्यरात्रिः—23:17-01:43

  • राहुकालः—13:59-15:28; यमघण्टः—06:35-08:04; गुलिककालः—09:33-11:01

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्