2024-03-08

(उकौ॰)

चैत्रः-01-28 ,मकरः-श्रवणः🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-25🌞🌌 , तपस्यः-12-19🌞🪐 , शुक्रः

  • Indian civil date: 1945-12-18, Islamic: 1445-08-27 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►21:58; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►10:39; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शिवः►24:43!; सिद्धः►
  • २|🌛-🌞|करणम् — गरजा►11:42; वणिजा►21:58; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शनिः (7.18° → 8.06°), बुधः (-7.94° → -8.88°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (22.73° → 22.50°), मङ्गलः (29.57° → 29.79°), गुरुः (-54.61° → -53.80°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:34-12:30🌞-18:26🌇
चन्द्रः ⬇16:33 ⬆05:27*
शनिः ⬇17:55 ⬆06:07*
गुरुः ⬆09:39 ⬇22:08
मङ्गलः ⬇16:23 ⬆04:51*
शुक्रः ⬇16:52 ⬆05:17*
बुधः ⬆07:01 ⬇19:00
राहुः ⬆08:12 ⬇20:22
केतुः ⬇08:12 ⬆20:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:03; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:22; प्रातः-मु॰2—07:22-08:09; साङ्गवः-मु॰2—09:44-10:31; पूर्वाह्णः-मु॰2—12:06-12:54; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:46; मध्यरात्रिः—23:17-01:42

  • राहुकालः—11:01-12:30; यमघण्टः—15:28-16:57; गुलिककालः—08:03-09:32

  • शूलम्—प्रतीची (►11:19); परिहारः–गुडम्