2024-03-09

(उकौ॰)

चैत्रः-01-30 ,कुम्भः-श्रविष्ठा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-26🌞🌌 , तपस्यः-12-20🌞🪐 , शनिः

  • Indian civil date: 1945-12-19, Islamic: 1445-08-28 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►18:18; अमावास्या►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►07:53; शतभिषक्►28:55!; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सिद्धः►20:30; साध्यः►
  • २|🌛-🌞|करणम् — भद्रा►08:09; शकुनिः►18:18; चतुष्पात्►28:24!; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.88° → -9.81°), शनिः (8.06° → 8.93°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (29.79° → 30.02°), शुक्रः (22.50° → 22.26°), गुरुः (-53.80° → -52.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:34-12:30🌞-18:26🌇
चन्द्रः ⬇17:35 ⬆06:17*
शनिः ⬇17:51 ⬆06:03*
गुरुः ⬆09:36 ⬇22:04
मङ्गलः ⬇16:22 ⬆04:50*
शुक्रः ⬇16:54 ⬆05:17*
बुधः ⬆07:03 ⬇19:04
राहुः ⬆08:07 ⬇20:18
केतुः ⬇08:07 ⬆20:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:03; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:21; प्रातः-मु॰2—07:21-08:09; साङ्गवः-मु॰2—09:44-10:31; पूर्वाह्णः-मु॰2—12:06-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:45; मध्यरात्रिः—23:17-01:42

  • राहुकालः—09:32-11:01; यमघण्टः—13:59-15:28; गुलिककालः—06:34-08:03

  • शूलम्—प्राची (►09:44); परिहारः–दधि