2024-03-12

(उकौ॰)

वैशाखः-02-02 ,मीनः-रेवती🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-29🌞🌌 , तपस्यः-12-23🌞🪐 , मङ्गलः

  • Indian civil date: 1945-12-22, Islamic: 1445-09-02 Ramaḍān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►07:13; शुक्ल-तृतीया►28:04!; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — रेवती►20:28; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शुक्लः►07:51; ब्राह्मः►28:05!; माहेन्द्रः►
  • २|🌛-🌞|करणम् — कौलवम्►07:13; तैतिलम्►17:35; गरजा►28:04!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.63° → -12.51°), शनिः (10.69° → 11.57°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (21.78° → 21.54°), गुरुः (-51.36° → -50.55°), मङ्गलः (30.46° → 30.68°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:32-12:29🌞-18:26🌇
चन्द्रः ⬆07:53 ⬇20:35
शनिः ⬇17:41 ⬆05:53*
गुरुः ⬆09:26 ⬇21:55
मङ्गलः ⬇16:20 ⬆04:46*
शुक्रः ⬇16:57 ⬆05:19*
बुधः ⬆07:10 ⬇19:15
राहुः ⬆07:55 ⬇20:06
केतुः ⬇07:55 ⬆20:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-08:01; साङ्गवः—09:30-11:00; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:19; प्रातः-मु॰2—07:19-08:07; साङ्गवः-मु॰2—09:42-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:43; मध्यरात्रिः—23:16-01:41

  • राहुकालः—15:27-16:57; यमघण्टः—09:30-11:00; गुलिककालः—12:29-13:58

  • शूलम्—उदीची (►11:18); परिहारः–क्षीरम्