2024-03-13

(उकौ॰)

वैशाखः-02-03 ,मेषः-अश्विनी🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-30🌞🌌 , तपस्यः-12-24🌞🪐 , बुधः

  • Indian civil date: 1945-12-23, Islamic: 1445-09-03 Ramaḍān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►25:26!; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►18:23; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — माहेन्द्रः►24:46!; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजा►14:40; भद्रा►25:26!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.51° → -13.36°), शनिः (11.57° → 12.44°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (21.54° → 21.30°), गुरुः (-50.55° → -49.75°), मङ्गलः (30.68° → 30.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:31-12:29🌞-18:26🌇
चन्द्रः ⬆08:41 ⬇21:34
शनिः ⬇17:37 ⬆05:49*
गुरुः ⬆09:23 ⬇21:52
मङ्गलः ⬇16:19 ⬆04:45*
शुक्रः ⬇16:58 ⬆05:19*
बुधः ⬆07:13 ⬇19:18
राहुः ⬆07:51 ⬇20:01
केतुः ⬇07:51 ⬆20:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-08:01; साङ्गवः—09:30-10:59; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:19; प्रातः-मु॰2—07:19-08:07; साङ्गवः-मु॰2—09:42-10:30; पूर्वाह्णः-मु॰2—12:05-12:52; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:43; मध्यरात्रिः—23:16-01:41

  • राहुकालः—12:29-13:58; यमघण्टः—08:01-09:30; गुलिककालः—10:59-12:29

  • शूलम्—उदीची (►12:52); परिहारः–क्षीरम्