2024-03-14

(उकौ॰)

वैशाखः-02-04 ,मेषः-अपभरणी🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-01🌞🌌 , तपस्यः-12-25🌞🪐 , गुरुः

  • Indian civil date: 1945-12-24, Islamic: 1445-09-04 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►23:26; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — अपभरणी►16:54; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►12:20; फाल्गुनः►

  • 🌛+🌞योगः — वैधृतिः►21:57; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवम्►12:21; बालवम्►23:26; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनिः (12.44° → 13.32°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (21.30° → 21.06°), मङ्गलः (30.90° → 31.12°), बुधः (-13.36° → -14.17°), गुरुः (-49.75° → -48.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:31-12:28🌞-18:26🌇
चन्द्रः ⬆09:30 ⬇22:33
शनिः ⬇17:34 ⬆05:46*
गुरुः ⬆09:20 ⬇21:49
मङ्गलः ⬇16:19 ⬆04:44*
शुक्रः ⬇17:00 ⬆05:19*
बुधः ⬆07:15 ⬇19:22
राहुः ⬆07:47 ⬇19:57
केतुः ⬇07:47 ⬆19:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-08:00; साङ्गवः—09:29-10:59; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:18; प्रातः-मु॰2—07:18-08:06; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:05-12:52; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:42; मध्यरात्रिः—23:16-01:40

  • राहुकालः—13:58-15:27; यमघण्टः—06:31-08:00; गुलिककालः—09:29-10:59

  • शूलम्—दक्षिणा (►14:28); परिहारः–तैलम्