2024-03-15

(उकौ॰)

वैशाखः-02-05 ,वृषभः-कृत्तिका🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-02🌞🌌 , तपस्यः-12-26🌞🪐 , शुक्रः

  • Indian civil date: 1945-12-25, Islamic: 1445-09-05 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►22:09; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►16:07; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — विष्कम्भः►19:43; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवम्►10:42; तैतिलम्►22:09; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनिः (13.32° → 14.19°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-48.94° → -48.14°), मङ्गलः (31.12° → 31.34°), शुक्रः (21.06° → 20.82°), बुधः (-14.17° → -14.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►17:48; कुम्भः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:30-12:28🌞-18:26🌇
चन्द्रः ⬆10:21 ⬇23:31
शनिः ⬇17:31 ⬆05:42*
गुरुः ⬆09:17 ⬇21:46
मङ्गलः ⬇16:18 ⬆04:43*
शुक्रः ⬇17:01 ⬆05:20*
बुधः ⬆07:17 ⬇19:25
राहुः ⬆07:43 ⬇19:53
केतुः ⬇07:43 ⬆19:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:59; साङ्गवः—09:29-10:59; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:18; प्रातः-मु॰2—07:18-08:05; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:42; मध्यरात्रिः—23:15-01:40

  • राहुकालः—10:59-12:28; यमघण्टः—15:27-16:57; गुलिककालः—07:59-09:29

  • शूलम्—प्रतीची (►11:16); परिहारः–गुडम्