2024-03-16

(उकौ॰)

वैशाखः-02-06 ,वृषभः-रोहिणी🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-03🌞🌌 , तपस्यः-12-27🌞🪐 , शनिः

  • Indian civil date: 1945-12-26, Islamic: 1445-09-06 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►21:39; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►16:04; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — प्रीतिः►18:05; आयुष्मान्►
  • २|🌛-🌞|करणम् — गरजा►09:48; वणिजा►21:39; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शनिः (14.19° → 15.07°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-48.14° → -47.34°), मङ्गलः (31.34° → 31.56°), शुक्रः (20.82° → 20.58°), बुधः (-14.94° → -15.65°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:29-12:28🌞-18:26🌇
चन्द्रः ⬆11:14 ⬇00:28*
शनिः ⬇17:27 ⬆05:39*
गुरुः ⬆09:13 ⬇21:43
मङ्गलः ⬇16:17 ⬆04:42*
शुक्रः ⬇17:02 ⬆05:20*
बुधः ⬆07:19 ⬇19:28
राहुः ⬆07:39 ⬇19:49
केतुः ⬇07:39 ⬆19:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:59; साङ्गवः—09:29-10:58; मध्याह्नः—12:28-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:17; प्रातः-मु॰2—07:17-08:05; साङ्गवः-मु॰2—09:41-10:28; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:41; मध्यरात्रिः—23:15-01:40

  • राहुकालः—09:29-10:58; यमघण्टः—13:57-15:27; गुलिककालः—06:29-07:59

  • शूलम्—प्राची (►09:41); परिहारः–दधि