2024-03-17

(उकौ॰)

वैशाखः-02-07 ,मिथुनम्-मृगशीर्षम्🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-04🌞🌌 , तपस्यः-12-28🌞🪐 , भानुः

  • Indian civil date: 1945-12-27, Islamic: 1445-09-07 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►21:53; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►16:46; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►20:39; उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — आयुष्मान्►17:02; सौभाग्यः►
  • २|🌛-🌞|करणम् — भद्रा►09:40; बवम्►21:53; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-15.65° → -16.31°), शुक्रः (20.58° → 20.34°), गुरुः (-47.34° → -46.55°), मङ्गलः (31.56° → 31.77°), शनिः (15.07° → 15.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:29-12:28🌞-18:26🌇
चन्द्रः ⬆12:08 ⬇01:22*
शनिः ⬇17:24 ⬆05:35*
गुरुः ⬆09:10 ⬇21:39
मङ्गलः ⬇16:17 ⬆04:41*
शुक्रः ⬇17:03 ⬆05:20*
बुधः ⬆07:21 ⬇19:31
राहुः ⬆07:35 ⬇19:45
केतुः ⬇07:35 ⬆19:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:58; साङ्गवः—09:28-10:58; मध्याह्नः—12:28-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:16; प्रातः-मु॰2—07:16-08:04; साङ्गवः-मु॰2—09:40-10:28; पूर्वाह्णः-मु॰2—12:04-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:40; मध्यरात्रिः—23:15-01:39

  • राहुकालः—16:57-18:26; यमघण्टः—12:28-13:57; गुलिककालः—15:27-16:57

  • शूलम्—प्रतीची (►11:16); परिहारः–गुडम्