2024-03-18

(उकौ॰)

वैशाखः-02-08 ,मिथुनम्-आर्द्रा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-05🌞🌌 , तपस्यः-12-29🌞🪐 , सोमः

  • Indian civil date: 1945-12-28, Islamic: 1445-09-08 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►22:49; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►18:09; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सौभाग्यः►16:34; शोभनः►
  • २|🌛-🌞|करणम् — बालवम्►10:16; कौलवम्►22:49; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (20.34° → 20.09°), गुरुः (-46.55° → -45.75°), शनिः (15.95° → 16.82°), बुधः (-16.31° → -16.89°), मङ्गलः (31.77° → 31.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:28-12:27🌞-18:26🌇
चन्द्रः ⬆13:01 ⬇02:13*
शनिः ⬇17:20 ⬆05:32*
गुरुः ⬆09:07 ⬇21:36
मङ्गलः ⬇16:16 ⬆04:39*
शुक्रः ⬇17:04 ⬆05:20*
बुधः ⬆07:22 ⬇19:34
राहुः ⬆07:30 ⬇19:41
केतुः ⬇07:30 ⬆19:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:58; साङ्गवः—09:28-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:16; प्रातः-मु॰2—07:16-08:04; साङ्गवः-मु॰2—09:40-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:40; मध्यरात्रिः—23:15-01:39

  • राहुकालः—07:58-09:28; यमघण्टः—10:57-12:27; गुलिककालः—13:57-15:27

  • शूलम्—प्राची (►09:40); परिहारः–दधि