2024-03-19

(उकौ॰)

वैशाखः-02-09 ,मिथुनम्-पुनर्वसुः🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-06🌞🌌 , तपस्यः-12-30🌞🪐 , मङ्गलः

  • Indian civil date: 1945-12-29, Islamic: 1445-09-09 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►24:22!; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►20:08; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शोभनः►16:34; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलम्►11:31; गरजा►24:22!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (31.99° → 32.21°), बुधः (-16.89° → -17.40°), शनिः (16.82° → 17.70°), शुक्रः (20.09° → 19.85°), गुरुः (-45.75° → -44.96°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:27-12:27🌞-18:27🌇
चन्द्रः ⬆13:54 ⬇03:00*
शनिः ⬇17:17 ⬆05:28*
गुरुः ⬆09:04 ⬇21:33
मङ्गलः ⬇16:15 ⬆04:38*
शुक्रः ⬇17:05 ⬆05:21*
बुधः ⬆07:23 ⬇19:36
राहुः ⬆07:26 ⬇19:36
केतुः ⬇07:26 ⬆19:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:57; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:15; प्रातः-मु॰2—07:15-08:03; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:39; मध्यरात्रिः—23:15-01:39

  • राहुकालः—15:27-16:57; यमघण्टः—09:27-10:57; गुलिककालः—12:27-13:57

  • शूलम्—उदीची (►11:15); परिहारः–क्षीरम्