2024-03-20

(उकौ॰)

वैशाखः-02-10 ,कर्कटः-पुष्यः🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-07🌞🌌 , मधुः-01-01🌞🪐 , बुधः

  • Indian civil date: 1945-12-30, Islamic: 1445-09-10 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►26:23!; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►22:36; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — अतिगण्डः►16:57; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजा►13:19; भद्रा►26:23!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-44.96° → -44.17°), मङ्गलः (32.21° → 32.42°), शनिः (17.70° → 18.57°), शुक्रः (19.85° → 19.61°), बुधः (-17.40° → -17.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:27-12:27🌞-18:27🌇
चन्द्रः ⬆14:45 ⬇03:43*
शनिः ⬇17:13 ⬆05:24*
गुरुः ⬆09:01 ⬇21:30
मङ्गलः ⬇16:15 ⬆04:37*
शुक्रः ⬇17:07 ⬆05:21*
बुधः ⬆07:24 ⬇19:38
राहुः ⬆07:22 ⬇19:32
केतुः ⬇07:22 ⬆19:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:57; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:15; प्रातः-मु॰2—07:15-08:03; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:39; मध्यरात्रिः—23:14-01:38

  • राहुकालः—12:27-13:57; यमघण्टः—07:57-09:27; गुलिककालः—10:57-12:27

  • शूलम्—उदीची (►12:51); परिहारः–क्षीरम्