2024-03-21

(उकौ॰)

वैशाखः-02-11 ,कर्कटः-आश्रेषा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-08🌞🌌 , मधुः-01-02🌞🪐 , गुरुः

  • Indian civil date: 1946-01-01, Islamic: 1445-09-11 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►28:44!; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►25:25!; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सुकर्म►17:39; धृतिः►
  • २|🌛-🌞|करणम् — बवम्►15:32; बालवम्►28:44!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.82° → -18.16°), शुक्रः (19.61° → 19.36°), गुरुः (-44.17° → -43.38°), शनिः (18.57° → 19.44°), मङ्गलः (32.42° → 32.64°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:26-12:26🌞-18:27🌇
चन्द्रः ⬆15:34 ⬇04:23*
शनिः ⬇17:10 ⬆05:21*
गुरुः ⬆08:57 ⬇21:27
मङ्गलः ⬇16:14 ⬆04:36*
शुक्रः ⬇17:08 ⬆05:21*
बुधः ⬆07:25 ⬇19:40
राहुः ⬆07:18 ⬇19:28
केतुः ⬇07:18 ⬆19:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:56; साङ्गवः—09:26-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:14; प्रातः-मु॰2—07:14-08:02; साङ्गवः-मु॰2—09:38-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:38; मध्यरात्रिः—23:14-01:38

  • राहुकालः—13:56-15:27; यमघण्टः—06:26-07:56; गुलिककालः—09:26-10:56

  • शूलम्—दक्षिणा (►14:26); परिहारः–तैलम्