2024-03-22

(उकौ॰)

वैशाखः-02-12 ,सिंहः-मघा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-09🌞🌌 , मधुः-01-03🌞🪐 , शुक्रः

  • Indian civil date: 1946-01-02, Islamic: 1445-09-12 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मघा►28:26!; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — धृतिः►18:32; शूलः►
  • २|🌛-🌞|करणम् — कौलवम्►18:00; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (19.36° → 19.12°), शनिः (19.44° → 20.32°), बुधः (-18.16° → -18.39°), गुरुः (-43.38° → -42.59°), मङ्गलः (32.64° → 32.85°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:26🌞-18:27🌇
चन्द्रः ⬆16:22 ⬇05:01*
शनिः ⬇17:06 ⬆05:17*
गुरुः ⬆08:54 ⬇21:24
मङ्गलः ⬇16:13 ⬆04:35*
शुक्रः ⬇17:09 ⬆05:21*
बुधः ⬆07:26 ⬇19:41
राहुः ⬆07:14 ⬇19:24
केतुः ⬇07:14 ⬆19:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:56; साङ्गवः—09:26-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:13; प्रातः-मु॰2—07:13-08:02; साङ्गवः-मु॰2—09:38-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:37; मध्यरात्रिः—23:14-01:38

  • राहुकालः—10:56-12:26; यमघण्टः—15:26-16:57; गुलिककालः—07:56-09:26

  • शूलम्—प्रतीची (►11:14); परिहारः–गुडम्