2024-03-24

(उकौ॰)

वैशाखः-02-14 ,सिंहः-पूर्वफल्गुनी🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-11🌞🌌 , मधुः-01-05🌞🪐 , भानुः

  • Indian civil date: 1946-01-04, Islamic: 1445-09-14 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►09:55; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►07:32; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — गण्डः►20:31; वृद्धिः►
  • २|🌛-🌞|करणम् — वणिजा►09:55; भद्रा►23:13; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-41.80° → -41.02°), शनिः (21.19° → 22.07°), मङ्गलः (33.06° → 33.28°), बुधः (-18.52° → -18.55°), शुक्रः (18.87° → 18.63°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:24-12:25🌞-18:27🌇
चन्द्रः ⬆17:53 ⬇06:14*
शनिः ⬇16:59 ⬆05:10*
गुरुः ⬆08:48 ⬇21:18
मङ्गलः ⬇16:12 ⬆04:32*
शुक्रः ⬇17:11 ⬆05:22*
बुधः ⬆07:26 ⬇19:42
राहुः ⬆07:06 ⬇19:16
केतुः ⬇07:06 ⬆19:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:54; साङ्गवः—09:25-10:55; मध्याह्नः—12:25-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:12; प्रातः-मु॰2—07:12-08:00; साङ्गवः-मु॰2—09:37-10:25; पूर्वाह्णः-मु॰2—12:01-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:36; मध्यरात्रिः—23:13-01:37

  • राहुकालः—16:57-18:27; यमघण्टः—12:25-13:56; गुलिककालः—15:26-16:57

  • शूलम्—प्रतीची (►11:13); परिहारः–गुडम्