2024-03-27

(उकौ॰)

वैशाखः-02-17 ,तुला-चित्रा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-14🌞🌌 , मधुः-01-08🌞🪐 , बुधः

  • Indian civil date: 1946-01-07, Islamic: 1445-09-17 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►17:06; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — चित्रा►16:14; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — व्याघातः►22:50; हर्षणः►
  • २|🌛-🌞|करणम् — गरजा►17:06; वणिजा►30:04!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-39.45° → -38.68°), शनिः (23.81° → 24.69°), शुक्रः (18.13° → 17.89°), मङ्गलः (33.70° → 33.91°), बुधः (-18.25° → -17.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:22-12:25🌞-18:27🌇
चन्द्रः ⬇07:28 ⬆20:11
शनिः ⬇16:49 ⬆05:00*
गुरुः ⬆08:38 ⬇21:09
मङ्गलः ⬇16:10 ⬆04:28*
शुक्रः ⬇17:14 ⬆05:22*
बुधः ⬆07:23 ⬇19:41
राहुः ⬆06:53 ⬇19:03
केतुः ⬇06:53 ⬆19:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:53; साङ्गवः—09:23-10:54; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:10; प्रातः-मु॰2—07:10-07:59; साङ्गवः-मु॰2—09:35-10:24; पूर्वाह्णः-मु॰2—12:00-12:49; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:34; मध्यरात्रिः—23:13-01:36

  • राहुकालः—12:25-13:55; यमघण्टः—07:53-09:23; गुलिककालः—10:54-12:25

  • शूलम्—उदीची (►12:49); परिहारः–क्षीरम्