2024-03-28

(उकौ॰)

वैशाखः-02-18 ,तुला-स्वाती🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-15🌞🌌 , मधुः-01-09🌞🪐 , गुरुः

  • Indian civil date: 1946-01-08, Islamic: 1445-09-18 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►18:57; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — स्वाती►18:37; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — हर्षणः►23:10; वज्रम्►
  • २|🌛-🌞|करणम् — भद्रा►18:57; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (33.91° → 34.12°), बुधः (-17.92° → -17.47°), शनिः (24.69° → 25.56°), शुक्रः (17.89° → 17.64°), गुरुः (-38.68° → -37.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:21-12:24🌞-18:27🌇
चन्द्रः ⬇08:07 ⬆21:01
शनिः ⬇16:46 ⬆04:56*
गुरुः ⬆08:35 ⬇21:06
मङ्गलः ⬇16:09 ⬆04:27*
शुक्रः ⬇17:15 ⬆05:22*
बुधः ⬆07:22 ⬇19:39
राहुः ⬆06:49 ⬇18:59
केतुः ⬇06:49 ⬆18:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:52; साङ्गवः—09:23-10:54; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:10; प्रातः-मु॰2—07:10-07:58; साङ्गवः-मु॰2—09:35-10:23; पूर्वाह्णः-मु॰2—12:00-12:48; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:34; मध्यरात्रिः—23:13-01:35

  • राहुकालः—13:55-15:26; यमघण्टः—06:21-07:52; गुलिककालः—09:23-10:54

  • शूलम्—दक्षिणा (►14:25); परिहारः–तैलम्