2024-03-29

(उकौ॰)

वैशाखः-02-19 ,तुला-विशाखा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-16🌞🌌 , मधुः-01-10🌞🪐 , शुक्रः

  • Indian civil date: 1946-01-09, Islamic: 1445-09-19 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►20:21; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — विशाखा►20:34; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वज्रम्►23:09; सिद्धिः►
  • २|🌛-🌞|करणम् — बवम्►07:42; बालवम्►20:21; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-37.90° → -37.12°), मङ्गलः (34.12° → 34.33°), शुक्रः (17.64° → 17.39°), शनिः (25.56° → 26.44°), बुधः (-17.47° → -16.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:21-12:24🌞-18:27🌇
चन्द्रः ⬇08:50 ⬆21:52
शनिः ⬇16:42 ⬆04:53*
गुरुः ⬆08:32 ⬇21:03
मङ्गलः ⬇16:08 ⬆04:26*
शुक्रः ⬇17:16 ⬆05:22*
बुधः ⬆07:19 ⬇19:37
राहुः ⬆06:45 ⬇18:55
केतुः ⬇06:45 ⬆18:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:51; साङ्गवः—09:22-10:53; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:09; प्रातः-मु॰2—07:09-07:58; साङ्गवः-मु॰2—09:34-10:23; पूर्वाह्णः-मु॰2—12:00-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:33; मध्यरात्रिः—23:12-01:35

  • राहुकालः—10:53-12:24; यमघण्टः—15:26-16:56; गुलिककालः—07:51-09:22

  • शूलम्—प्रतीची (►11:11); परिहारः–गुडम्