2024-03-30

(उकौ॰)

वैशाखः-02-20 ,वृश्चिकः-अनूराधा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-17🌞🌌 , मधुः-01-11🌞🪐 , शनिः

  • Indian civil date: 1946-01-10, Islamic: 1445-09-20 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►21:14; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — अनूराधा►22:02; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सिद्धिः►22:43; व्यतीपातः►
  • २|🌛-🌞|करणम् — कौलवम्►08:51; तैतिलम्►21:14; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (17.39° → 17.14°), बुधः (-16.90° → -16.20°), शनिः (26.44° → 27.31°), गुरुः (-37.12° → -36.35°), मङ्गलः (34.33° → 34.54°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:20-12:24🌞-18:27🌇
चन्द्रः ⬇09:36 ⬆22:45
शनिः ⬇16:39 ⬆04:49*
गुरुः ⬆08:29 ⬇21:00
मङ्गलः ⬇16:08 ⬆04:24*
शुक्रः ⬇17:17 ⬆05:23*
बुधः ⬆07:17 ⬇19:35
राहुः ⬆06:41 ⬇18:51
केतुः ⬇06:41 ⬆18:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:51; साङ्गवः—09:22-10:53; मध्याह्नः—12:24-13:55; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:08; प्रातः-मु॰2—07:08-07:57; साङ्गवः-मु॰2—09:34-10:22; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:32; मध्यरात्रिः—23:12-01:35

  • राहुकालः—09:22-10:53; यमघण्टः—13:55-15:25; गुलिककालः—06:20-07:51

  • शूलम्—प्राची (►09:34); परिहारः–दधि