2024-03-31

(उकौ॰)

वैशाखः-02-21 ,वृश्चिकः-ज्येष्ठा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-18🌞🌌 , मधुः-01-12🌞🪐 , भानुः

  • Indian civil date: 1946-01-11, Islamic: 1445-09-21 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►21:31; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►22:55; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►07:34; रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — व्यतीपातः►21:50; वरीयान्►
  • २|🌛-🌞|करणम् — गरजा►09:27; वणिजा►21:31; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनिः (27.31° → 28.18°), बुधः (-16.20° → -15.38°), गुरुः (-36.35° → -35.57°), मङ्गलः (34.54° → 34.75°), शुक्रः (17.14° → 16.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►16:33; मीनः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:19-12:23🌞-18:27🌇
चन्द्रः ⬇10:26 ⬆23:40
शनिः ⬇16:35 ⬆04:45*
गुरुः ⬆08:26 ⬇20:57
मङ्गलः ⬇16:07 ⬆04:23*
शुक्रः ⬇17:18 ⬆05:23*
बुधः ⬆07:14 ⬇19:32
राहुः ⬆06:37 ⬇18:47
केतुः ⬇06:37 ⬆18:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:50; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:08; प्रातः-मु॰2—07:08-07:56; साङ्गवः-मु॰2—09:33-10:22; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:32; मध्यरात्रिः—23:12-01:34

  • राहुकालः—16:56-18:27; यमघण्टः—12:23-13:54; गुलिककालः—15:25-16:56

  • शूलम्—प्रतीची (►11:11); परिहारः–गुडम्