2024-04-01

(उकौ॰)

वैशाखः-02-22 ,धनुः-मूला🌛🌌 , मीनः-रेवती-12-19🌞🌌 , मधुः-01-13🌞🪐 , सोमः

  • Indian civil date: 1946-01-12, Islamic: 1445-09-22 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►21:10; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — मूला►23:11; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वरीयान्►20:27; परिघः►
  • २|🌛-🌞|करणम् — भद्रा►09:25; बवम्►21:10; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनिः (28.18° → 29.06°), बुधः (-15.38° → -14.45°), शुक्रः (16.89° → 16.64°), गुरुः (-35.57° → -34.80°), मङ्गलः (34.75° → 34.96°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:19-12:23🌞-18:27🌇
चन्द्रः ⬇11:20 ⬆00:36*
शनिः ⬇16:32 ⬆04:42*
गुरुः ⬆08:23 ⬇20:54
मङ्गलः ⬇16:06 ⬆04:22*
शुक्रः ⬇17:20 ⬆05:23*
बुधः ⬆07:11 ⬇19:28
राहुः ⬆06:33 ⬇18:43
केतुः ⬇06:33 ⬆18:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:50; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:07; प्रातः-मु॰2—07:07-07:56; साङ्गवः-मु॰2—09:33-10:22; पूर्वाह्णः-मु॰2—11:59-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:31; मध्यरात्रिः—23:12-01:34

  • राहुकालः—07:50-09:21; यमघण्टः—10:52-12:23; गुलिककालः—13:54-15:25

  • शूलम्—प्राची (►09:33); परिहारः–दधि