2024-04-02

(उकौ॰)

वैशाखः-02-23 ,धनुः-पूर्वाषाढा🌛🌌 , मीनः-रेवती-12-20🌞🌌 , मधुः-01-14🌞🪐 , मङ्गलः

  • Indian civil date: 1946-01-13, Islamic: 1445-09-23 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►20:09; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►22:47; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — परिघः►18:32; शिवः►
  • २|🌛-🌞|करणम् — बालवम्►08:44; कौलवम्►20:09; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-34.80° → -34.03°), मङ्गलः (34.96° → 35.16°), बुधः (-14.45° → -13.39°), शुक्रः (16.64° → 16.39°), शनिः (29.06° → 29.93°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:18-12:23🌞-18:27🌇
चन्द्रः ⬇12:17 ⬆01:30*
शनिः ⬇16:28 ⬆04:38*
गुरुः ⬆08:20 ⬇20:51
मङ्गलः ⬇16:05 ⬆04:21*
शुक्रः ⬇17:21 ⬆05:23*
बुधः ⬆07:07 ⬇19:24
राहुः ⬆06:29 ⬇18:38
केतुः ⬇06:29 ⬆18:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:49; साङ्गवः—09:20-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:07; प्रातः-मु॰2—07:07-07:55; साङ्गवः-मु॰2—09:33-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:31; मध्यरात्रिः—23:11-01:33

  • राहुकालः—15:25-16:56; यमघण्टः—09:20-10:52; गुलिककालः—12:23-13:54

  • शूलम्—उदीची (►11:10); परिहारः–क्षीरम्