2024-04-06

(उकौ॰)

वैशाखः-02-27 ,कुम्भः-शतभिषक्🌛🌌 , मीनः-रेवती-12-24🌞🌌 , मधुः-01-18🌞🪐 , शनिः

  • Indian civil date: 1946-01-17, Islamic: 1445-09-27 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►10:19; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►15:38; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शुक्लः►26:17!; ब्राह्मः►
  • २|🌛-🌞|करणम् — तैतिलम्►10:19; गरजा►20:38; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.57° → -8.11°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (15.64° → 15.39°), शनिः (32.55° → 33.43°), गुरुः (-31.73° → -30.97°), मङ्गलः (35.79° → 35.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:22🌞-18:28🌇
चन्द्रः ⬇16:16 ⬆04:51*
शनिः ⬇16:14 ⬆04:24*
गुरुः ⬆08:07 ⬇20:39
मङ्गलः ⬇16:02 ⬆04:15*
शुक्रः ⬇17:25 ⬆05:24*
बुधः ⬆06:48 ⬇19:04
राहुः ⬇18:22 ⬆06:08*
केतुः ⬆18:22 ⬇06:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:47; साङ्गवः—09:19-10:50; मध्याह्नः—12:22-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:04; प्रातः-मु॰2—07:04-07:53; साङ्गवः-मु॰2—09:31-10:20; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:24-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:28; मध्यरात्रिः—23:11-01:32

  • राहुकालः—09:19-10:50; यमघण्टः—13:53-15:25; गुलिककालः—06:15-07:47

  • शूलम्—प्राची (►09:31); परिहारः–दधि