2024-04-07

(उकौ॰)

वैशाखः-02-29 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मीनः-रेवती-12-25🌞🌌 , मधुः-01-19🌞🪐 , भानुः

  • Indian civil date: 1946-01-18, Islamic: 1445-09-28 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►06:54; कृष्ण-चतुर्दशी►27:21!; अमावास्या►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►12:57; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — ब्राह्मः►22:14; माहेन्द्रः►
  • २|🌛-🌞|करणम् — वणिजा►06:54; भद्रा►17:08; शकुनिः►27:21!; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.11° → -6.57°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (15.39° → 15.14°), मङ्गलः (35.99° → 36.20°), गुरुः (-30.97° → -30.20°), शनिः (33.43° → 34.30°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:21🌞-18:28🌇
चन्द्रः ⬇17:15 ⬆05:39*
शनिः ⬇16:11 ⬆04:21*
गुरुः ⬆08:04 ⬇20:36
मङ्गलः ⬇16:02 ⬆04:14*
शुक्रः ⬇17:26 ⬆05:24*
बुधः ⬆06:42 ⬇18:58
राहुः ⬇18:18 ⬆06:04*
केतुः ⬆18:18 ⬇06:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:46; साङ्गवः—09:18-10:50; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:04; प्रातः-मु॰2—07:04-07:53; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:28; मध्यरात्रिः—23:10-01:32

  • राहुकालः—16:56-18:28; यमघण्टः—12:21-13:53; गुलिककालः—15:25-16:56

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्