2024-04-10

(उकौ॰)

ज्यैष्ठः-03-02 ,मेषः-अपभरणी🌛🌌 , मीनः-रेवती-12-28🌞🌌 , मधुः-01-22🌞🪐 , बुधः

  • Indian civil date: 1946-01-21, Islamic: 1445-10-01 Shawwāl, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►17:32; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — अपभरणी►27:04!; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — विष्कम्भः►10:35; प्रीतिः►
  • २|🌛-🌞|करणम् — बालवम्►06:58; कौलवम्►17:32; तैतिलम्►28:13!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.30° → -1.60°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (14.64° → 14.38°), मङ्गलः (36.61° → 36.81°), गुरुः (-28.68° → -27.92°), शनिः (36.05° → 36.93°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:20🌞-18:28🌇
चन्द्रः ⬆07:16 ⬇20:15
शनिः ⬇16:00 ⬆04:10*
गुरुः ⬆07:55 ⬇20:27
मङ्गलः ⬇15:59 ⬆04:10*
शुक्रः ⬇17:29 ⬆05:24*
बुधः ⬆06:24 ⬇18:38
राहुः ⬇18:05 ⬆05:52*
केतुः ⬆18:05 ⬇05:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:45; साङ्गवः—09:17-10:49; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:02; प्रातः-मु॰2—07:02-07:51; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:26; मध्यरात्रिः—23:10-01:31

  • राहुकालः—12:20-13:52; यमघण्टः—07:45-09:17; गुलिककालः—10:49-12:20

  • शूलम्—उदीची (►12:45); परिहारः–क्षीरम्