2024-04-11

(उकौ॰)

ज्यैष्ठः-03-03 ,मेषः-कृत्तिका🌛🌌 , मीनः-रेवती-12-29🌞🌌 , मधुः-01-23🌞🪐 , गुरुः

  • Indian civil date: 1946-01-22, Islamic: 1445-10-02 Shawwāl, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:03; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►25:36!; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — प्रीतिः►07:16; आयुष्मान्►28:26!; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरजा►15:03; वणिजा►26:02!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.60° → 0.12°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (36.81° → 37.02°), शुक्रः (14.38° → 14.13°), गुरुः (-27.92° → -27.17°), शनिः (36.93° → 37.80°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:20🌞-18:28🌇
चन्द्रः ⬆08:08 ⬇21:16
शनिः ⬇15:57 ⬆04:06*
गुरुः ⬆07:52 ⬇20:24
मङ्गलः ⬇15:58 ⬆04:09*
शुक्रः ⬇17:30 ⬆05:24*
बुधः ⬆06:18 ⬇18:31
राहुः ⬇18:01 ⬆05:48*
केतुः ⬆18:01 ⬇05:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:30

  • राहुकालः—13:52-15:24; यमघण्टः—06:12-07:44; गुलिककालः—09:16-10:48

  • शूलम्—दक्षिणा (►14:23); परिहारः–तैलम्