2024-04-12

(उकौ॰)

ज्यैष्ठः-03-04 ,वृषभः-रोहिणी🌛🌌 , मीनः-रेवती-12-30🌞🌌 , मधुः-01-24🌞🪐 , शुक्रः

  • Indian civil date: 1946-01-23, Islamic: 1445-10-03 Shawwāl, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►13:12; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►24:49!; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सौभाग्यः►26:10!; शोभनः►
  • २|🌛-🌞|करणम् — भद्रा►13:12; बवम्►24:32!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (0.12° → 1.85°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (37.02° → 37.22°), गुरुः (-27.17° → -26.41°), शनिः (37.80° → 38.68°), शुक्रः (14.13° → 13.88°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:20🌞-18:28🌇
चन्द्रः ⬆09:02 ⬇22:15
शनिः ⬇15:53 ⬆04:03*
गुरुः ⬆07:48 ⬇20:21
मङ्गलः ⬇15:58 ⬆04:07*
शुक्रः ⬇17:31 ⬆05:24*
बुधः ⬇18:24 ⬆06:05*
राहुः ⬇17:57 ⬆05:44*
केतुः ⬆17:57 ⬇05:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—10:48-12:20; यमघण्टः—15:24-16:56; गुलिककालः—07:44-09:16

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्