2024-04-13

(उकौ॰)

ज्यैष्ठः-03-05 ,वृषभः-मृगशीर्षम्🌛🌌 , मीनः-रेवती-12-31🌞🌌 , मधुः-01-25🌞🪐 , शनिः

  • Indian civil date: 1946-01-24, Islamic: 1445-10-04 Shawwāl, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►12:04; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►24:48!; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►20:49; अश्विनी►
    • राशि-मासः — फाल्गुनः►20:49; चैत्रः►

  • 🌛+🌞योगः — शोभनः►24:31!; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवम्►12:04; कौलवम्►23:48; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.85° → 3.59°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (37.22° → 37.43°), शनिः (38.68° → 39.56°), शुक्रः (13.88° → 13.62°), गुरुः (-26.41° → -25.65°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:20🌞-18:28🌇
चन्द्रः ⬆09:57 ⬇23:13
शनिः ⬇15:50 ⬆03:59*
गुरुः ⬆07:45 ⬇20:18
मङ्गलः ⬇15:57 ⬆04:06*
शुक्रः ⬇17:32 ⬆05:25*
बुधः ⬇18:17 ⬆05:58*
राहुः ⬇17:53 ⬆05:39*
केतुः ⬆17:53 ⬇05:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:30

  • राहुकालः—09:15-10:48; यमघण्टः—13:52-15:24; गुलिककालः—06:11-07:43

  • शूलम्—प्राची (►09:28); परिहारः–दधि