2024-04-14

(उकौ॰)

ज्यैष्ठः-03-06 ,मिथुनम्-आर्द्रा🌛🌌 , मेषः-अश्विनी-01-01🌞🌌 , मधुः-01-26🌞🪐 , भानुः

  • Indian civil date: 1946-01-25, Islamic: 1445-10-05 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►11:44; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►25:33!; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — अतिगण्डः►23:30; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलम्►11:44; गरजा►23:52; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.59° → 5.30°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (13.62° → 13.37°), शनिः (39.56° → 40.43°), मङ्गलः (37.43° → 37.63°), गुरुः (-25.65° → -24.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:19🌞-18:28🌇
चन्द्रः ⬆10:52 ⬇00:06*
शनिः ⬇15:46 ⬆03:55*
गुरुः ⬆07:42 ⬇20:15
मङ्गलः ⬇15:56 ⬆04:05*
शुक्रः ⬇17:33 ⬆05:25*
बुधः ⬇18:10 ⬆05:52*
राहुः ⬇17:49 ⬆05:35*
केतुः ⬆17:49 ⬇05:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:29

  • राहुकालः—16:56-18:28; यमघण्टः—12:19-13:52; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्