2024-04-15

(उकौ॰)

ज्यैष्ठः-03-07 ,मिथुनम्-पुनर्वसुः🌛🌌 , मेषः-अश्विनी-01-02🌞🌌 , मधुः-01-27🌞🪐 , सोमः

  • Indian civil date: 1946-01-26, Islamic: 1445-10-06 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►12:12; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►27:04!; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — सुकर्म►23:06; धृतिः►
  • २|🌛-🌞|करणम् — वणिजा►12:12; भद्रा►24:43!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.30° → 6.98°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (13.37° → 13.11°), गुरुः (-24.90° → -24.15°), शनिः (40.43° → 41.31°), मङ्गलः (37.63° → 37.83°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:19🌞-18:29🌇
चन्द्रः ⬆11:47 ⬇00:55*
शनिः ⬇15:43 ⬆03:52*
गुरुः ⬆07:39 ⬇20:12
मङ्गलः ⬇15:55 ⬆04:03*
शुक्रः ⬇17:34 ⬆05:25*
बुधः ⬇18:03 ⬆05:46*
राहुः ⬇17:45 ⬆05:31*
केतुः ⬆17:45 ⬇05:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:42; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:59; प्रातः-मु॰2—06:59-07:48; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—07:42-09:15; यमघण्टः—10:47-12:19; गुलिककालः—13:52-15:24

  • शूलम्—प्राची (►09:27); परिहारः–दधि