2024-04-16

(उकौ॰)

ज्यैष्ठः-03-08 ,कर्कटः-पुष्यः🌛🌌 , मेषः-अश्विनी-01-03🌞🌌 , मधुः-01-28🌞🪐 , मङ्गलः

  • Indian civil date: 1946-01-27, Islamic: 1445-10-07 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►13:24; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►29:14!; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — धृतिः►23:14; शूलः►
  • २|🌛-🌞|करणम् — बवम्►13:24; बालवम्►26:15!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.98° → 8.62°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (37.83° → 38.03°), शनिः (41.31° → 42.18°), गुरुः (-24.15° → -23.40°), शुक्रः (13.11° → 12.86°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:09-12:19🌞-18:29🌇
चन्द्रः ⬆12:39 ⬇01:41*
शनिः ⬇15:39 ⬆03:48*
गुरुः ⬆07:36 ⬇20:09
मङ्गलः ⬇15:54 ⬆04:02*
शुक्रः ⬇17:35 ⬆05:25*
बुधः ⬇17:57 ⬆05:40*
राहुः ⬇17:40 ⬆05:27*
केतुः ⬆17:40 ⬇05:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:42; साङ्गवः—09:14-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:48; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—15:24-16:56; यमघण्टः—09:14-10:47; गुलिककालः—12:19-13:51

  • शूलम्—उदीची (►11:05); परिहारः–क्षीरम्