2024-04-17

(उकौ॰)

ज्यैष्ठः-03-09 ,कर्कटः-आश्रेषा🌛🌌 , मेषः-अश्विनी-01-04🌞🌌 , मधुः-01-29🌞🪐 , बुधः

  • Indian civil date: 1946-01-28, Islamic: 1445-10-08 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►15:14; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शूलः►23:48; गण्डः►
  • २|🌛-🌞|करणम् — कौलवम्►15:14; तैतिलम्►28:20!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.62° → 10.21°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (42.18° → 43.06°), मङ्गलः (38.03° → 38.24°), शुक्रः (12.86° → 12.60°), गुरुः (-23.40° → -22.65°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:09-12:19🌞-18:29🌇
चन्द्रः ⬆13:30 ⬇02:22*
शनिः ⬇15:36 ⬆03:45*
गुरुः ⬆07:33 ⬇20:06
मङ्गलः ⬇15:54 ⬆04:01*
शुक्रः ⬇17:36 ⬆05:25*
बुधः ⬇17:50 ⬆05:34*
राहुः ⬇17:36 ⬆05:23*
केतुः ⬆17:36 ⬇05:23*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:41; साङ्गवः—09:14-10:46; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:58; प्रातः-मु॰2—06:58-07:47; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:22; मध्यरात्रिः—23:09-01:28

  • राहुकालः—12:19-13:51; यमघण्टः—07:41-09:14; गुलिककालः—10:46-12:19

  • शूलम्—उदीची (►12:43); परिहारः–क्षीरम्