2024-04-18

(उकौ॰)

ज्यैष्ठः-03-10 ,कर्कटः-आश्रेषा🌛🌌 , मेषः-अश्विनी-01-05🌞🌌 , मधुः-01-30🌞🪐 , गुरुः

  • Indian civil date: 1946-01-29, Islamic: 1445-10-09 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►17:32; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►07:55; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — गण्डः►24:40!; वृद्धिः►
  • २|🌛-🌞|करणम् — गरजा►17:32; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.21° → 11.74°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (12.60° → 12.34°), मङ्गलः (38.24° → 38.44°), गुरुः (-22.65° → -21.90°), शनिः (43.06° → 43.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:08-12:19🌞-18:29🌇
चन्द्रः ⬆14:18 ⬇03:01*
शनिः ⬇15:32 ⬆03:41*
गुरुः ⬆07:30 ⬇20:03
मङ्गलः ⬇15:53 ⬆03:59*
शुक्रः ⬇17:38 ⬆05:26*
बुधः ⬇17:44 ⬆05:28*
राहुः ⬇17:32 ⬆05:19*
केतुः ⬆17:32 ⬇05:19*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:41; साङ्गवः—09:13-10:46; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:47; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:22; मध्यरात्रिः—23:08-01:28

  • राहुकालः—13:51-15:24; यमघण्टः—06:08-07:41; गुलिककालः—09:13-10:46

  • शूलम्—दक्षिणा (►14:22); परिहारः–तैलम्