2024-04-19

(उकौ॰)

ज्यैष्ठः-03-11 ,सिंहः-मघा🌛🌌 , मेषः-अश्विनी-01-06🌞🌌 , मधुः-01-31🌞🪐 , शुक्रः

  • Indian civil date: 1946-01-30, Islamic: 1445-10-10 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►20:05; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — मघा►10:55; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वृद्धिः►25:42!; ध्रुवः►
  • २|🌛-🌞|करणम् — वणिजा►06:47; भद्रा►20:05; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.74° → 13.20°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (12.34° → 12.09°), गुरुः (-21.90° → -21.15°), मङ्गलः (38.44° → 38.64°), शनिः (43.94° → 44.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:08-12:18🌞-18:29🌇
चन्द्रः ⬆15:04 ⬇03:38*
शनिः ⬇15:29 ⬆03:37*
गुरुः ⬆07:27 ⬇20:00
मङ्गलः ⬇15:52 ⬆03:58*
शुक्रः ⬇17:39 ⬆05:26*
बुधः ⬇17:38 ⬆05:22*
राहुः ⬇17:28 ⬆05:15*
केतुः ⬆17:28 ⬇05:15*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:40; साङ्गवः—09:13-10:46; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:25-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:08-01:28

  • राहुकालः—10:46-12:18; यमघण्टः—15:24-16:56; गुलिककालः—07:40-09:13

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्