2024-04-20

(उकौ॰)

ज्यैष्ठः-03-12 ,सिंहः-पूर्वफल्गुनी🌛🌌 , मेषः-अश्विनी-01-07🌞🌌 , माधवः-02-01🌞🪐 , शनिः

  • Indian civil date: 1946-01-31, Islamic: 1445-10-11 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►22:42; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►14:03; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ध्रुवः►26:44!; व्याघातः►
  • २|🌛-🌞|करणम् — बवम्►09:23; बालवम्►22:42; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-21.15° → -20.40°), बुधः (13.20° → 14.58°), शनिः (44.82° → 45.69°), शुक्रः (12.09° → 11.83°), मङ्गलः (38.64° → 38.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:07-12:18🌞-18:29🌇
चन्द्रः ⬆15:50 ⬇04:14*
शनिः ⬇15:25 ⬆03:34*
गुरुः ⬆07:24 ⬇19:57
मङ्गलः ⬇15:51 ⬆03:56*
शुक्रः ⬇17:40 ⬆05:26*
बुधः ⬇17:32 ⬆05:17*
राहुः ⬇17:24 ⬆05:11*
केतुः ⬆17:24 ⬇05:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:40; साङ्गवः—09:13-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:46; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:21; मध्यरात्रिः—23:08-01:28

  • राहुकालः—09:13-10:45; यमघण्टः—13:51-15:24; गुलिककालः—06:07-07:40

  • शूलम्—प्राची (►09:25); परिहारः–दधि