2024-04-21

(उकौ॰)

ज्यैष्ठः-03-13 ,कन्या-उत्तरफल्गुनी🌛🌌 , मेषः-अश्विनी-01-08🌞🌌 , माधवः-02-02🌞🪐 , भानुः

  • Indian civil date: 1946-02-01, Islamic: 1445-10-12 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►25:11!; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►17:06; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — व्याघातः►27:41!; हर्षणः►
  • २|🌛-🌞|करणम् — कौलवम्►11:58; तैतिलम्►25:11!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (38.84° → 39.04°), शुक्रः (11.83° → 11.57°), शनिः (45.69° → 46.57°), गुरुः (-20.40° → -19.66°), बुधः (14.58° → 15.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:07-12:18🌞-18:29🌇
चन्द्रः ⬆16:35 ⬇04:50*
शनिः ⬇15:22 ⬆03:30*
गुरुः ⬆07:21 ⬇19:54
मङ्गलः ⬇15:50 ⬆03:55*
शुक्रः ⬇17:41 ⬆05:26*
बुधः ⬇17:27 ⬆05:12*
राहुः ⬇17:20 ⬆05:07*
केतुः ⬆17:20 ⬇05:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:08-01:27

  • राहुकालः—16:56-18:29; यमघण्टः—12:18-13:51; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्