2024-04-22

(उकौ॰)

ज्यैष्ठः-03-14 ,कन्या-हस्तः🌛🌌 , मेषः-अश्विनी-01-09🌞🌌 , माधवः-02-03🌞🪐 , सोमः

  • Indian civil date: 1946-02-02, Islamic: 1445-10-13 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►27:26!; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — हस्तः►19:58; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — हर्षणः►28:25!; वज्रम्►
  • २|🌛-🌞|करणम् — गरजा►14:21; वणिजा►27:26!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.89° → 17.11°), मङ्गलः (39.04° → 39.24°), शुक्रः (11.57° → 11.31°), शनिः (46.57° → 47.45°), गुरुः (-19.66° → -18.91°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:06-12:18🌞-18:29🌇
चन्द्रः ⬆17:21 ⬇05:27*
शनिः ⬇15:18 ⬆03:27*
गुरुः ⬆07:18 ⬇19:51
मङ्गलः ⬇15:50 ⬆03:54*
शुक्रः ⬇17:42 ⬆05:26*
बुधः ⬇17:21 ⬆05:07*
राहुः ⬇17:16 ⬆05:03*
केतुः ⬆17:16 ⬇05:03*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:56; प्रातः-मु॰2—06:56-07:45; साङ्गवः-मु॰2—09:24-10:14; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:20; मध्यरात्रिः—23:08-01:27

  • राहुकालः—07:39-09:12; यमघण्टः—10:45-12:18; गुलिककालः—13:51-15:24

  • शूलम्—प्राची (►09:24); परिहारः–दधि