2024-04-26

(उकौ॰)

ज्यैष्ठः-03-18 ,वृश्चिकः-अनूराधा🌛🌌 , मेषः-अश्विनी-01-13🌞🌌 , माधवः-02-07🌞🪐 , शुक्रः

  • Indian civil date: 1946-02-06, Islamic: 1445-10-17 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►07:46; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अनूराधा►27:38!; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वरीयान्►28:16!; परिघः►
  • २|🌛-🌞|करणम् — गरजा►07:46; वणिजा►20:06; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (39.85° → 40.05°), बुधः (20.29° → 21.18°), शुक्रः (10.54° → 10.28°), गुरुः (-16.69° → -15.95°), शनिः (50.09° → 50.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:04-12:17🌞-18:30🌇
चन्द्रः ⬇07:34 ⬆20:41
शनिः ⬇15:04 ⬆03:12*
गुरुः ⬆07:05 ⬇19:40
मङ्गलः ⬇15:46 ⬆03:48*
शुक्रः ⬇17:46 ⬆05:28*
बुधः ⬇17:04 ⬆04:51*
राहुः ⬇16:59 ⬆04:46*
केतुः ⬆16:59 ⬇04:46*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:37; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:07-01:26

  • राहुकालः—10:44-12:17; यमघण्टः—15:23-16:57; गुलिककालः—07:37-09:11

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्