2024-04-28

(उकौ॰)

ज्यैष्ठः-03-20 ,धनुः-मूला🌛🌌 , मेषः-अपभरणी-01-15🌞🌌 , माधवः-02-09🌞🪐 , भानुः

  • Indian civil date: 1946-02-08, Islamic: 1445-10-19 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►08:22; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मूला►28:47!; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शिवः►26:03!; सिद्धः►
  • २|🌛-🌞|करणम् — बालवम्►08:22; कौलवम्►20:13; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (40.25° → 40.45°), गुरुः (-15.21° → -14.47°), बुधः (21.99° → 22.72°), शनिः (51.85° → 52.73°), शुक्रः (10.02° → 9.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:17🌞-18:30🌇
चन्द्रः ⬇09:16 ⬆22:31
शनिः ⬇14:57 ⬆03:05*
गुरुः ⬆06:59 ⬇19:34
मङ्गलः ⬇15:45 ⬆03:45*
शुक्रः ⬇17:49 ⬆05:28*
बुधः ⬇16:58 ⬆04:44*
राहुः ⬇16:51 ⬆04:38*
केतुः ⬆16:51 ⬇04:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:37; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—16:57-18:30; यमघण्टः—12:17-13:50; गुलिककालः—15:23-16:57

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्