2024-04-29

(उकौ॰)

ज्यैष्ठः-03-21 ,धनुः-पूर्वाषाढा🌛🌌 , मेषः-अपभरणी-01-16🌞🌌 , माधवः-02-10🌞🪐 , सोमः

  • Indian civil date: 1946-02-09, Islamic: 1445-10-20 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►07:57; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►28:41!; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — सिद्धः►24:23!; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:57; गरजा►19:35; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.72° → 23.37°), शुक्रः (9.76° → 9.50°), शनिः (52.73° → 53.61°), मङ्गलः (40.45° → 40.65°), गुरुः (-14.47° → -13.73°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:17🌞-18:30🌇
चन्द्रः ⬇10:12 ⬆23:26
शनिः ⬇14:53 ⬆03:01*
गुरुः ⬆06:56 ⬇19:31
मङ्गलः ⬇15:44 ⬆03:44*
शुक्रः ⬇17:50 ⬆05:29*
बुधः ⬇16:55 ⬆04:41*
राहुः ⬇16:46 ⬆04:34*
केतुः ⬆16:46 ⬇04:34*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:36; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—07:36-09:10; यमघण्टः—10:43-12:17; गुलिककालः—13:50-15:23

  • शूलम्—प्राची (►09:22); परिहारः–दधि