2024-04-30

(उकौ॰)

ज्यैष्ठः-03-22 ,धनुः-उत्तराषाढा🌛🌌 , मेषः-अपभरणी-01-17🌞🌌 , माधवः-02-11🌞🪐 , मङ्गलः

  • Indian civil date: 1946-02-10, Islamic: 1445-10-21 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►07:05; कृष्ण-सप्तमी►29:46!; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►28:08!; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — साध्यः►22:21; शुभः►
  • २|🌛-🌞|करणम् — वणिजा►07:05; भद्रा►18:29; बवम्►29:46!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (9.50° → 9.23°), शनिः (53.61° → 54.50°), मङ्गलः (40.65° → 40.85°), बुधः (23.37° → 23.95°), गुरुः (-13.73° → -12.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:02-12:16🌞-18:31🌇
चन्द्रः ⬇11:10 ⬆00:18*
शनिः ⬇14:50 ⬆02:58*
गुरुः ⬆06:53 ⬇19:28
मङ्गलः ⬇15:43 ⬆03:43*
शुक्रः ⬇17:51 ⬆05:29*
बुधः ⬇16:52 ⬆04:39*
राहुः ⬇16:42 ⬆04:30*
केतुः ⬆16:42 ⬇04:30*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:36; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—15:24-16:57; यमघण्टः—09:09-10:43; गुलिककालः—12:16-13:50

  • शूलम्—उदीची (►11:02); परिहारः–क्षीरम्