2024-05-01

(उकौ॰)

ज्यैष्ठः-03-23 ,मकरः-श्रवणः🌛🌌 , मेषः-अपभरणी-01-18🌞🌌 , माधवः-02-12🌞🪐 , बुधः

  • Indian civil date: 1946-02-11, Islamic: 1445-10-22 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►28:01!; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►27:09!; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुभः►19:59; शुक्लः►
  • २|🌛-🌞|करणम् — बालवम्►16:57; कौलवम्►28:01!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (9.23° → 8.97°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (40.85° → 41.05°), गुरुः (-12.99° → -12.26°), शनिः (54.50° → 55.38°), बुधः (23.95° → 24.45°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►11:54; वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:02-12:16🌞-18:31🌇
चन्द्रः ⬇12:08 ⬆01:09*
शनिः ⬇14:46 ⬆02:54*
गुरुः ⬆06:50 ⬇19:25
मङ्गलः ⬇15:42 ⬆03:41*
शुक्रः ⬇17:52 ⬆05:29*
बुधः ⬇16:50 ⬆04:36*
राहुः ⬇16:38 ⬆04:26*
केतुः ⬆16:38 ⬇04:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:35; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:22-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—12:16-13:50; यमघण्टः—07:35-09:09; गुलिककालः—10:43-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्