2024-05-02

(उकौ॰)

ज्यैष्ठः-03-24 ,मकरः-श्रविष्ठा🌛🌌 , मेषः-अपभरणी-01-19🌞🌌 , माधवः-02-13🌞🪐 , गुरुः

  • Indian civil date: 1946-02-12, Islamic: 1445-10-23 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►25:53!; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►25:47!; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुक्लः►17:16; ब्राह्मः►
  • २|🌛-🌞|करणम् — तैतिलम्►15:00; गरजा►25:53!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.97° → 8.71°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (41.05° → 41.25°), शनिः (55.38° → 56.26°), गुरुः (-12.26° → -11.52°), बुधः (24.45° → 24.89°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:16🌞-18:31🌇
चन्द्रः ⬇13:06 ⬆01:57*
शनिः ⬇14:42 ⬆02:50*
गुरुः ⬆06:47 ⬇19:22
मङ्गलः ⬇15:41 ⬆03:40*
शुक्रः ⬇17:54 ⬆05:30*
बुधः ⬇16:48 ⬆04:34*
राहुः ⬇16:34 ⬆04:21*
केतुः ⬆16:34 ⬇04:21*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—13:50-15:24; यमघण्टः—06:01-07:35; गुलिककालः—09:09-10:43

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्