2024-05-03

(उकौ॰)

ज्यैष्ठः-03-25 ,कुम्भः-शतभिषक्🌛🌌 , मेषः-अपभरणी-01-20🌞🌌 , माधवः-02-14🌞🪐 , शुक्रः

  • Indian civil date: 1946-02-13, Islamic: 1445-10-24 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►23:24; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►24:05!; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ब्राह्मः►14:16; माहेन्द्रः►
  • २|🌛-🌞|करणम् — वणिजा►12:41; भद्रा►23:24; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.71° → 8.45°), गुरुः (-11.52° → -10.78°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (56.26° → 57.15°), बुधः (24.89° → 25.25°), मङ्गलः (41.25° → 41.45°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:16🌞-18:31🌇
चन्द्रः ⬇14:04 ⬆02:43*
शनिः ⬇14:39 ⬆02:47*
गुरुः ⬆06:44 ⬇19:19
मङ्गलः ⬇15:41 ⬆03:38*
शुक्रः ⬇17:55 ⬆05:30*
बुधः ⬇16:47 ⬆04:32*
राहुः ⬇16:30 ⬆04:17*
केतुः ⬆16:30 ⬇04:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:09-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—10:42-12:16; यमघण्टः—15:24-16:57; गुलिककालः—07:35-09:09

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्