2024-05-04

(उकौ॰)

ज्यैष्ठः-03-26 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मेषः-अपभरणी-01-21🌞🌌 , माधवः-02-15🌞🪐 , शनिः

  • Indian civil date: 1946-02-14, Islamic: 1445-10-25 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►20:39; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►22:06; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — माहेन्द्रः►11:01; वैधृतिः►
  • २|🌛-🌞|करणम् — बवम्►10:03; बालवम्►20:39; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-10.78° → -10.05°), शुक्रः (8.45° → 8.19°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (57.15° → 58.03°), बुधः (25.25° → 25.56°), मङ्गलः (41.45° → 41.65°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:16🌞-18:31🌇
चन्द्रः ⬇15:01 ⬆03:29*
शनिः ⬇14:35 ⬆02:43*
गुरुः ⬆06:41 ⬇19:16
मङ्गलः ⬇15:40 ⬆03:37*
शुक्रः ⬇17:56 ⬆05:31*
बुधः ⬇16:45 ⬆04:30*
राहुः ⬇16:26 ⬆04:13*
केतुः ⬆16:26 ⬇04:13*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—09:08-10:42; यमघण्टः—13:50-15:24; गुलिककालः—06:01-07:34

  • शूलम्—प्राची (►09:21); परिहारः–दधि