2024-05-05

(उकौ॰)

ज्यैष्ठः-03-27 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मेषः-अपभरणी-01-22🌞🌌 , माधवः-02-16🌞🪐 , भानुः

  • Indian civil date: 1946-02-15, Islamic: 1445-10-26 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►17:42; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►19:56; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वैधृतिः►07:34; विष्कम्भः►28:01!; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवम्►07:11; तैतिलम्►17:42; गरजा►28:11!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-10.05° → -9.32°), शुक्रः (8.19° → 7.92°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.56° → 25.80°), मङ्गलः (41.65° → 41.85°), शनिः (58.03° → 58.92°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:16🌞-18:32🌇
चन्द्रः ⬇15:58 ⬆04:15*
शनिः ⬇14:32 ⬆02:39*
गुरुः ⬆06:38 ⬇19:13
मङ्गलः ⬇15:39 ⬆03:36*
शुक्रः ⬇17:57 ⬆05:31*
बुधः ⬇16:44 ⬆04:29*
राहुः ⬇16:22 ⬆04:09*
केतुः ⬆16:22 ⬇04:09*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:25

  • राहुकालः—16:58-18:32; यमघण्टः—12:16-13:50; गुलिककालः—15:24-16:58

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्