2024-05-06

(उकौ॰)

ज्यैष्ठः-03-28 ,मीनः-रेवती🌛🌌 , मेषः-अपभरणी-01-23🌞🌌 , माधवः-02-17🌞🪐 , सोमः

  • Indian civil date: 1946-02-16, Islamic: 1445-10-27 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►14:40; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — रेवती►17:42; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — प्रीतिः►24:26!; आयुष्मान्►
  • २|🌛-🌞|करणम् — वणिजा►14:40; भद्रा►25:10!; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - गुरुः (-9.32° → -8.58°), शुक्रः (7.92° → 7.66°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (41.85° → 42.05°), शनिः (58.92° → 59.81°), बुधः (25.80° → 25.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:16🌞-18:32🌇
चन्द्रः ⬇16:56 ⬆05:03*
शनिः ⬇14:28 ⬆02:36*
गुरुः ⬆06:35 ⬇19:10
मङ्गलः ⬇15:38 ⬆03:34*
शुक्रः ⬇17:59 ⬆05:32*
बुधः ⬇16:43 ⬆04:28*
राहुः ⬇16:17 ⬆04:05*
केतुः ⬆16:17 ⬇04:05*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:24

  • राहुकालः—07:34-09:08; यमघण्टः—10:42-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची (►09:20); परिहारः–दधि